2020-10-29

मार्गशीर्षः-09-13,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣तुला-स्वाती-07-13🌌🌞◢◣ऊर्जः-08-07🪐🌞गुरुः

  • Indian civil date: 1942-08-07, Islamic: 1442-03-12 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:16; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►11:57; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — हर्षणः►26:32*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►15:16; गरः►28:30*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.10° → 9.05°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-80.01° → -79.06°), मङ्गलः (-160.87° → -159.67°), शुक्रः (34.89° → 34.68°), गुरुः (-74.58° → -73.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—16:29; चन्द्रास्तमयः—05:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:30-14:56; यमघण्टः—06:16-07:42; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्