2020-10-30

मार्गशीर्षः-09-14,मीनः-रेवती🌛🌌◢◣तुला-स्वाती-07-14🌌🌞◢◣ऊर्जः-08-08🪐🌞शुक्रः

  • Indian civil date: 1942-08-08, Islamic: 1442-03-13 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►17:46; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — रेवती►14:54; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वज्रम्►27:26*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►17:46; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.05° → 10.84°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-79.06° → -78.11°), शुक्रः (34.68° → 34.46°), मङ्गलः (-159.67° → -158.48°), गुरुः (-73.72° → -72.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—17:07; चन्द्रास्तमयः—05:49(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:56-16:23; गुलिककालः—07:43-09:09

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्