2020-11-02

मार्गशीर्षः-09-17,वृषभः-कृत्तिका🌛🌌◢◣तुला-स्वाती-07-17🌌🌞◢◣ऊर्जः-08-11🪐🌞सोमः

  • Indian civil date: 1942-08-11, Islamic: 1442-03-16 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►25:14*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►23:47; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वरीयान्►29:57*; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►12:03; गरः►25:14*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.88° → 15.11°), शनैश्चरः (-76.22° → -75.27°), गुरुः (-71.13° → -70.28°), शुक्रः (34.03° → 33.81°), मङ्गलः (-156.14° → -154.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—07:25; चन्द्रोदयः—19:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:43-09:10; यमघण्टः—10:36-12:03; गुलिककालः—13:29-14:56

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि