2020-11-04

मार्गशीर्षः-09-19,वृषभः-मृगशीर्षम्🌛🌌◢◣तुला-स्वाती-07-19🌌🌞◢◣ऊर्जः-08-13🪐🌞बुधः

  • Indian civil date: 1942-08-13, Islamic: 1442-03-18 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►29:14*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►28:48*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — परिघः►06:32; शिवः►
  • २|🌛-🌞|करणम् — बवः►16:22; बालवः►29:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (16.15° → 17.01°), शुक्रः (33.59° → 33.38°), शनैश्चरः (-74.33° → -73.38°), गुरुः (-69.42° → -68.57°), मङ्गलः (-153.85° → -152.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—09:07; चन्द्रोदयः—20:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:44-09:10; गुलिककालः—10:36-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्