2020-11-05

मार्गशीर्षः-09-20,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-20🌌🌞◢◣ऊर्जः-08-14🪐🌞गुरुः

  • Indian civil date: 1942-08-14, Islamic: 1442-03-19 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शिवः►06:50; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►17:59; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (33.38° → 33.16°), शनैश्चरः (-73.38° → -72.44°), मङ्गलः (-152.72° → -151.60°), बुधः (17.01° → 17.69°), गुरुः (-68.57° → -67.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—09:58; चन्द्रोदयः—21:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:48-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:55; यमघण्टः—06:18-07:44; गुलिककालः—09:10-10:36

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्