2020-11-06

मार्गशीर्षः-09-20,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-21🌌🌞◢◣ऊर्जः-08-15🪐🌞शुक्रः

  • Indian civil date: 1942-08-15, Islamic: 1442-03-20 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►06:36; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►06:42; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►07:43; विशाखा►

  • 🌛+🌞योगः — सिद्धः►06:46; साध्यः►30:16*; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►06:36; गरः►19:05; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.69° → 18.21°), मङ्गलः (-151.60° → -150.50°), शनैश्चरः (-72.44° → -71.50°), गुरुः (-67.71° → -66.86°), शुक्रः (33.16° → 32.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—10:48; चन्द्रोदयः—22:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:37-12:03; यमघण्टः—14:55-16:21; गुलिककालः—07:44-09:10

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्