2020-11-08

मार्गशीर्षः-09-22,कर्कटः-पुष्यः🌛🌌◢◣तुला-विशाखा-07-23🌌🌞◢◣ऊर्जः-08-17🪐🌞भानुः

  • Indian civil date: 1942-08-17, Islamic: 1442-03-22 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►07:29; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►08:42; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — शुक्लः►27:37*; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►07:29; बालवः►19:16; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-66.01° → -65.16°), मङ्गलः (-149.40° → -148.33°), शुक्रः (32.72° → 32.50°), शनैश्चरः (-70.55° → -69.61°), बुधः (18.58° → 18.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—12:25; चन्द्रोदयः—00:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:21-17:47; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:21

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्