2020-11-09

मार्गशीर्षः-09-23,कर्कटः-आश्रेषा🌛🌌◢◣तुला-विशाखा-07-24🌌🌞◢◣ऊर्जः-08-18🪐🌞सोमः

  • Indian civil date: 1942-08-18, Islamic: 1442-03-23 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►06:51; कृष्ण-नवमी►29:28*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►08:40; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — ब्रह्म►25:25*; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►06:51; तैतिलः►18:15; गरः►29:28*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-148.33° → -147.26°), शुक्रः (32.50° → 32.27°), गुरुः (-65.16° → -64.32°), शनैश्चरः (-69.61° → -68.67°), बुधः (18.82° → 18.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—13:11; चन्द्रोदयः—01:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:45-09:11; यमघण्टः—10:37-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि