2020-11-12

मार्गशीर्षः-09-27,कन्या-हस्तः🌛🌌◢◣तुला-विशाखा-07-27🌌🌞◢◣ऊर्जः-08-21🪐🌞गुरुः

  • Indian civil date: 1942-08-21, Islamic: 1442-03-26 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►21:30; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — हस्तः►25:52*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — विष्कम्भः►15:40; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►11:09; तैतिलः►21:30; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-145.17° → -144.14°), शुक्रः (31.83° → 31.61°), बुधः (18.89° → 18.73°), गुरुः (-62.63° → -61.79°), शनैश्चरः (-66.80° → -65.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—15:28; चन्द्रोदयः—04:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—13:29-14:55; यमघण्टः—06:20-07:46; गुलिककालः—09:12-10:38

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्