2020-11-16

पौषः-10-01,वृश्चिकः-अनूराधा🌛🌌◢◣वृश्चिकः-विशाखा-08-01🌌🌞◢◣ऊर्जः-08-25🪐🌞सोमः

  • Indian civil date: 1942-08-25, Islamic: 1442-03-30 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►07:06; शुक्ल-द्वितीया►27:57*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►14:34; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — अतिगण्डः►19:06; सुकर्म►
  • २|🌛-🌞|करणम् — बवः►07:06; बालवः►17:28; कौलवः►27:57*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-63.05° → -62.11°), मङ्गलः (-141.14° → -140.16°), गुरुः (-59.27° → -58.43°), बुधः (17.91° → 17.54°), शुक्रः (30.94° → 30.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—07:15; चन्द्रास्तमयः—19:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:48-01:20

  • राहुकालः—07:48-09:13; यमघण्टः—10:38-12:04; गुलिककालः—13:29-14:55

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि