2020-11-18

पौषः-10-04,धनुः-मूला🌛🌌◢◣वृश्चिकः-विशाखा-08-03🌌🌞◢◣ऊर्जः-08-27🪐🌞बुधः

  • Indian civil date: 1942-08-27, Islamic: 1442-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►23:16; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मूला►10:37; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — धृतिः►12:25; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►12:12; विष्टिः►23:16; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-139.20° → -138.25°), शनैश्चरः (-61.18° → -60.25°), शुक्रः (30.49° → 30.26°), बुधः (17.14° → 16.71°), गुरुः (-57.60° → -56.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—09:21; चन्द्रास्तमयः—21:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:14-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—12:04-13:30; यमघण्टः—07:48-09:14; गुलिककालः—10:39-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्