2020-11-19

पौषः-10-05,धनुः-पूर्वाषाढा🌛🌌◢◣वृश्चिकः-विशाखा-08-04🌌🌞◢◣ऊर्जः-08-28🪐🌞गुरुः

  • Indian civil date: 1942-08-28, Islamic: 1442-04-03 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►21:59; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►09:36; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►13:42; अनूराधा►

  • 🌛+🌞योगः — शूलः►09:53; गण्डः►
  • २|🌛-🌞|करणम् — बवः►10:32; बालवः►21:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (30.26° → 30.04°), बुधः (16.71° → 16.25°), मङ्गलः (-138.25° → -137.31°), शनैश्चरः (-60.25° → -59.32°), गुरुः (-56.77° → -55.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:05🌞️-17:46🌇
  • 🌛चन्द्रोदयः—10:17; चन्द्रास्तमयः—22:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:49; साङ्गवः—09:14-10:39; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—13:30-14:55; यमघण्टः—06:23-07:49; गुलिककालः—09:14-10:39

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्