2020-11-20

पौषः-10-06,मकरः-उत्तराषाढा🌛🌌◢◣वृश्चिकः-अनूराधा-08-05🌌🌞◢◣ऊर्जः-08-29🪐🌞शुक्रः

  • Indian civil date: 1942-08-29, Islamic: 1442-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►21:30; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:20; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — गण्डः►07:56; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►09:38; तैतिलः►21:30; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-55.93° → -55.10°), मङ्गलः (-137.31° → -136.39°), शनैश्चरः (-59.32° → -58.39°), बुधः (16.25° → 15.78°), शुक्रः (30.04° → 29.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रोदयः—11:09; चन्द्रास्तमयः—22:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:14-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—10:40-12:05; यमघण्टः—14:55-16:20; गुलिककालः—07:49-09:14

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्