2020-11-21

पौषः-10-07,मकरः-श्रवणः🌛🌌◢◣वृश्चिकः-अनूराधा-08-06🌌🌞◢◣ऊर्जः-08-30🪐🌞शनिः

  • Indian civil date: 1942-08-30, Islamic: 1442-04-05 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:48; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►09:50; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वृद्धिः►06:38; ध्रुवः►29:56*; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►21:48; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-55.10° → -54.27°), बुधः (15.78° → 15.29°), शनैश्चरः (-58.39° → -57.46°), मङ्गलः (-136.39° → -135.48°), शुक्रः (29.81° → 29.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रोदयः—11:55; चन्द्रास्तमयः—23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—09:15-10:40; यमघण्टः—13:30-14:55; गुलिककालः—06:24-07:50

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि