2020-11-22

पौषः-10-08,कुम्भः-श्रविष्ठा🌛🌌◢◣वृश्चिकः-अनूराधा-08-07🌌🌞◢◣सहः-09-01🪐🌞भानुः

  • Indian civil date: 1942-09-01, Islamic: 1442-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►22:51; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:06; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — व्याघातः►29:46*; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►10:14; बवः►22:51; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.58° → 29.36°), गुरुः (-54.27° → -53.45°), शनैश्चरः (-57.46° → -56.53°), मङ्गलः (-135.48° → -134.58°), बुधः (15.29° → 14.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:05🌞️-17:46🌇
  • 🌛चन्द्रोदयः—12:37; चन्द्रास्तमयः—00:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:22

  • राहुकालः—16:21-17:46; यमघण्टः—12:05-13:30; गुलिककालः—14:56-16:21

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्