2020-11-23

पौषः-10-09,कुम्भः-शतभिषक्🌛🌌◢◣वृश्चिकः-अनूराधा-08-08🌌🌞◢◣सहः-09-02🪐🌞सोमः

  • Indian civil date: 1942-09-02, Islamic: 1442-04-07 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►24:32*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►13:02; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — हर्षणः►30:03*; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►11:38; कौलवः►24:32*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.36° → 29.13°), बुधः (14.78° → 14.27°), शनैश्चरः (-56.53° → -55.60°), गुरुः (-53.45° → -52.62°), मङ्गलः (-134.58° → -133.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—13:16; चन्द्रास्तमयः—01:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—07:50-09:15; यमघण्टः—10:41-12:06; गुलिककालः—13:31-14:56

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि