2020-11-24

पौषः-10-10,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-अनूराधा-08-09🌌🌞◢◣सहः-09-03🪐🌞मङ्गलः

  • Indian civil date: 1942-09-03, Islamic: 1442-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►26:42*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►15:29; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►13:34; गरः►26:42*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-55.60° → -54.67°), बुधः (14.27° → 13.75°), गुरुः (-52.62° → -51.79°), मङ्गलः (-133.69° → -132.81°), शुक्रः (29.13° → 28.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—13:53; चन्द्रास्तमयः—02:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:57; साङ्गवः-मु॰2—09:27-10:13; पूर्वाह्णः-मु॰2—11:43-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—14:56-16:21; यमघण्टः—09:16-10:41; गुलिककालः—12:06-13:31

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्