2020-11-25

पौषः-10-11,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-अनूराधा-08-10🌌🌞◢◣सहः-09-04🪐🌞बुधः

  • Indian civil date: 1942-09-04, Islamic: 1442-04-09 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►29:10*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►18:17; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वज्रम्►06:40; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►15:55; विष्टिः►29:10*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.75° → 13.22°), शुक्रः (28.90° → 28.67°), शनैश्चरः (-54.67° → -53.74°), मङ्गलः (-132.81° → -131.94°), गुरुः (-51.79° → -50.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—14:30; चन्द्रास्तमयः—02:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:50-01:23

  • राहुकालः—12:06-13:31; यमघण्टः—07:51-09:16; गुलिककालः—10:41-12:06

  • शूलम्—उदीची दिक् (►12:29); परिहारः–क्षीरम्