2020-11-29

पौषः-10-14,मेषः-कृत्तिका🌛🌌◢◣वृश्चिकः-अनूराधा-08-14🌌🌞◢◣सहः-09-08🪐🌞भानुः

  • Indian civil date: 1942-09-08, Islamic: 1442-04-13 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►12:48; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►30:00*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — परिघः►10:04; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►12:48; विष्टिः►25:55*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.60° → 11.06°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-50.97° → -50.04°), मङ्गलः (-129.41° → -128.59°), गुरुः (-48.50° → -47.68°), शुक्रः (27.99° → 27.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—17:07; चन्द्रास्तमयः—06:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—16:22-17:47; यमघण्टः—12:08-13:32; गुलिककालः—14:57-16:22

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्