2020-12-03

पौषः-10-18,मिथुनम्-आर्द्रा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-18🌌🌞◢◣सहः-09-12🪐🌞गुरुः

  • Indian civil date: 1942-09-12, Islamic: 1442-04-17 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►19:27; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►12:18; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शुभः►10:57; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►06:58; विष्टिः►19:27; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.42° → 8.87°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-47.28° → -46.36°), मङ्गलः (-126.18° → -125.39°), गुरुः (-45.23° → -44.42°), शुक्रः (27.07° → 26.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:09🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—08:45; चन्द्रोदयः—20:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:20-10:44; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—13:34-14:58; यमघण्टः—06:31-07:55; गुलिककालः—09:20-10:44

  • शूलम्—दक्षिणा दिक् (►14:02); परिहारः–तैलम्