2020-12-04

पौषः-10-19,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-19🌌🌞◢◣सहः-09-13🪐🌞शुक्रः

  • Indian civil date: 1942-09-13, Islamic: 1442-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►20:04; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:36; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शुक्लः►10:24; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►07:49; बालवः►20:04; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.87° → 8.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-46.36° → -45.43°), गुरुः (-44.42° → -43.60°), शुक्रः (26.84° → 26.61°), मङ्गलः (-125.39° → -124.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:09🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—09:35; चन्द्रोदयः—21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—10:45-12:09; यमघण्टः—14:59-16:23; गुलिककालः—07:56-09:20

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्