2020-12-05

पौषः-10-20,कर्कटः-पुष्यः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-20🌌🌞◢◣सहः-09-14🪐🌞शनिः

  • Indian civil date: 1942-09-14, Islamic: 1442-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:10; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुष्यः►14:25; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — ब्रह्म►09:28; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►08:11; तैतिलः►20:10; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.33° → 7.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (26.61° → 26.38°), शनैश्चरः (-45.43° → -44.52°), गुरुः (-43.60° → -42.79°), मङ्गलः (-124.62° → -123.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—10:23; चन्द्रोदयः—22:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—09:21-10:45; यमघण्टः—13:34-14:59; गुलिककालः—06:32-07:56

  • शूलम्—प्राची दिक् (►09:32); परिहारः–दधि