2020-12-06

पौषः-10-21,कर्कटः-आश्रेषा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-21🌌🌞◢◣सहः-09-15🪐🌞भानुः

  • Indian civil date: 1942-09-15, Islamic: 1442-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►19:45; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►14:43; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — इन्द्रः►08:09; वैधृतिः►30:24*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►08:02; वणिजः►19:45; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.78° → 7.23°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-123.85° → -123.09°), शुक्रः (26.38° → 26.15°), शनैश्चरः (-44.52° → -43.60°), गुरुः (-42.79° → -41.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—11:09; चन्द्रोदयः—23:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—16:24-17:48; यमघण्टः—12:10-13:35; गुलिककालः—14:59-16:24

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्