2020-12-08

पौषः-10-23,सिंहः-पूर्वफल्गुनी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-23🌌🌞◢◣सहः-09-17🪐🌞मङ्गलः

  • Indian civil date: 1942-09-17, Islamic: 1442-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►17:17; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►13:45; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — प्रीतिः►25:38*; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►17:17; तैतिलः►28:21*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.68° → 6.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-41.17° → -40.36°), मङ्गलः (-122.34° → -121.60°), शुक्रः (25.92° → 25.69°), शनैश्चरः (-42.68° → -41.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:11🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—12:37; चन्द्रोदयः—00:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:28

  • राहुकालः—15:00-16:24; यमघण्टः—09:22-10:47; गुलिककालः—12:11-13:36

  • शूलम्—उदीची दिक् (►11:04); परिहारः–क्षीरम्