2020-12-09

पौषः-10-24,कन्या-उत्तरफल्गुनी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-24🌌🌞◢◣सहः-09-18🪐🌞बुधः

  • Indian civil date: 1942-09-18, Islamic: 1442-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►15:17; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►12:30; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — आयुष्मान्►22:39; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►15:17; वणिजः►26:07*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.14° → 5.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.69° → 25.46°), गुरुः (-40.36° → -39.55°), शनैश्चरः (-41.76° → -40.84°), मङ्गलः (-121.60° → -120.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:12🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—13:20; चन्द्रोदयः—01:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:12-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—12:12-13:36; यमघण्टः—07:58-09:23; गुलिककालः—10:47-12:12

  • शूलम्—उदीची दिक् (►12:34); परिहारः–क्षीरम्