2020-12-10

पौषः-10-25,कन्या-हस्तः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-25🌌🌞◢◣सहः-09-19🪐🌞गुरुः

  • Indian civil date: 1942-09-19, Islamic: 1442-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►12:51; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►10:49; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — सौभाग्यः►19:21; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►12:51; बवः►23:30; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.59° → 5.04°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-120.87° → -120.15°), शुक्रः (25.46° → 25.23°), गुरुः (-39.55° → -38.74°), शनैश्चरः (-40.84° → -39.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:12🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—14:06; चन्द्रोदयः—02:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:59; साङ्गवः—09:23-10:48; मध्याह्नः—12:12-13:36; अपराह्णः—15:01-16:25; सायाह्नः—17:50-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:56-01:29

  • राहुकालः—13:36-15:01; यमघण्टः—06:34-07:59; गुलिककालः—09:23-10:48

  • शूलम्—दक्षिणा दिक् (►14:05); परिहारः–तैलम्