2020-12-11

पौषः-10-26,तुला-चित्रा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-26🌌🌞◢◣सहः-09-20🪐🌞शुक्रः

  • Indian civil date: 1942-09-20, Islamic: 1442-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►10:04; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►08:46; स्वाती►30:28*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शोभनः►15:46; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►10:04; कौलवः►20:34; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.04° → 4.49°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.23° → 25.00°), शनैश्चरः (-39.92° → -39.01°), मङ्गलः (-120.15° → -119.43°), गुरुः (-38.74° → -37.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:12🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—14:54; चन्द्रोदयः—03:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-07:59; साङ्गवः—09:24-10:48; मध्याह्नः—12:12-13:37; अपराह्णः—15:01-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:29

  • राहुकालः—10:48-12:12; यमघण्टः—15:01-16:26; गुलिककालः—07:59-09:24

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्