2020-12-12

पौषः-10-27,तुला-विशाखा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-27🌌🌞◢◣सहः-09-21🪐🌞शनिः

  • Indian civil date: 1942-09-21, Islamic: 1442-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►07:02; कृष्ण-त्रयोदशी►27:53*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — विशाखा►28:02*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — अतिगण्डः►12:02; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►07:02; गरः►17:28; वणिजः►27:53*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.49° → 3.94°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-39.01° → -38.09°), गुरुः (-37.93° → -37.13°), मङ्गलः (-119.43° → -118.72°), शुक्रः (25.00° → 24.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:13🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—15:46; चन्द्रोदयः—04:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:24-10:49; मध्याह्नः—12:13-13:37; अपराह्णः—15:02-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—09:24-10:49; यमघण्टः—13:37-15:02; गुलिककालः—06:36-08:00

  • शूलम्—प्राची दिक् (►09:36); परिहारः–दधि