2020-12-13

पौषः-10-29,वृश्चिकः-अनूराधा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-28🌌🌞◢◣सहः-09-22🪐🌞भानुः

  • Indian civil date: 1942-09-22, Islamic: 1442-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►24:44*; अमावास्या►
  • 🌌🌛नक्षत्रम् — अनूराधा►25:38*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — सुकर्म►08:13; धृतिः►28:26*; शूलः►
  • २|🌛-🌞|करणम् — विष्टिः►14:18; शकुनिः►24:44*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.94° → 3.39°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-118.72° → -118.02°), शनैश्चरः (-38.09° → -37.18°), गुरुः (-37.13° → -36.32°), शुक्रः (24.77° → 24.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:13🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—16:42; चन्द्रोदयः—05:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:25-10:49; मध्याह्नः—12:13-13:38; अपराह्णः—15:02-16:26; सायाह्नः—17:51-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—16:26-17:51; यमघण्टः—12:13-13:38; गुलिककालः—15:02-16:26

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्