2020-12-14

पौषः-10-30,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-29🌌🌞◢◣सहः-09-23🪐🌞सोमः

  • Indian civil date: 1942-09-23, Islamic: 1442-04-28 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►21:46; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:23; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शूलः►24:48*; गण्डः►
  • २|🌛-🌞|करणम् — चतुष्पात्►11:13; नाग►21:46; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.39° → 2.84°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-37.18° → -36.26°), शुक्रः (24.54° → 24.31°), मङ्गलः (-118.02° → -117.33°), गुरुः (-36.32° → -35.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—17:41; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:25-10:50; मध्याह्नः—12:14-13:38; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—08:01-09:25; यमघण्टः—10:50-12:14; गुलिककालः—13:38-15:03

  • शूलम्—प्राची दिक् (►09:37); परिहारः–दधि

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, पार्वणव्रतम् अमावास्यायाम्

आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details