2020-12-15

माघः-11-01,धनुः-मूला🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-30🌌🌞◢◣सहः-09-24🪐🌞मङ्गलः

  • Indian civil date: 1942-09-24, Islamic: 1442-04-29 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►19:06; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — मूला►21:28; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►21:05; मूला►

  • 🌛+🌞योगः — गण्डः►21:27; वृद्धिः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►08:23; बवः►19:06; बालवः►29:56*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.84° → 2.29°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (24.31° → 24.07°), शनैश्चरः (-36.26° → -35.35°), मङ्गलः (-117.33° → -116.64°), गुरुः (-35.52° → -34.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:52🌇
  • 🌛चन्द्रोदयः—07:00; चन्द्रास्तमयः—18:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:02; साङ्गवः—09:26-10:50; मध्याह्नः—12:14-13:39; अपराह्णः—15:03-16:27; सायाह्नः—17:52-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—15:03-16:27; यमघण्टः—09:26-10:50; गुलिककालः—12:14-13:39

  • शूलम्—उदीची दिक् (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details