2020-12-17

माघः-11-03,मकरः-उत्तराषाढा🌛🌌◢◣धनुः-मूला-09-02🌌🌞◢◣सहः-09-26🪐🌞गुरुः

  • Indian civil date: 1942-09-26, Islamic: 1442-05-02 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:18; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►19:11; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — ध्रुवः►15:59; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►15:18; वणिजः►26:45*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (1.73° → 1.17°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-33.91° → -33.11°), मङ्गलः (-115.97° → -115.29°), शनैश्चरः (-34.43° → -33.52°), शुक्रः (23.84° → 23.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रोदयः—08:56; चन्द्रास्तमयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:03; साङ्गवः—09:27-10:51; मध्याह्नः—12:15-13:40; अपराह्णः—15:04-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—13:40-15:04; यमघण्टः—06:38-08:03; गुलिककालः—09:27-10:51

  • शूलम्—दक्षिणा दिक् (►14:08); परिहारः–तैलम्