2020-12-20

माघः-11-06,कुम्भः-शतभिषक्🌛🌌◢◣धनुः-मूला-09-05🌌🌞◢◣सहः-09-29🪐🌞भानुः

  • Indian civil date: 1942-09-29, Islamic: 1442-05-05 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►14:53; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►20:59; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वज्रम्►11:57; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►14:53; गरः►27:29*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.05° → -0.51°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-113.97° → -113.32°), गुरुः (-31.50° → -30.70°), शनैश्चरः (-31.70° → -30.78°), शुक्रः (23.15° → 22.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रोदयः—11:12; चन्द्रास्तमयः—23:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:28-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:05-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:00-01:34

  • राहुकालः—16:30-17:54; यमघण्टः—12:17-13:41; गुलिककालः—15:05-16:30

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्