2020-12-21

माघः-11-07,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣धनुः-मूला-09-06🌌🌞◢◣सहस्यः-10-01🪐🌞सोमः

  • Indian civil date: 1942-09-30, Islamic: 1442-05-06 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►16:15; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►23:00; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सिद्धिः►11:47; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►16:15; विष्टिः►29:11*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.51° → -1.08°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (22.92° → 22.68°), मङ्गलः (-113.32° → -112.68°), शनैश्चरः (-30.78° → -29.87°), गुरुः (-30.70° → -29.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रोदयः—11:51; चन्द्रास्तमयः—00:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:05; साङ्गवः—09:29-10:53; मध्याह्नः—12:17-13:42; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—08:05-09:29; यमघण्टः—10:53-12:17; गुलिककालः—13:42-15:06

  • शूलम्—प्राची दिक् (►09:40); परिहारः–दधि