2020-12-22

माघः-11-08,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣धनुः-मूला-09-07🌌🌞◢◣सहस्यः-10-02🪐🌞मङ्गलः

  • Indian civil date: 1942-10-01, Islamic: 1442-05-07 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►18:14; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►25:35*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — व्यतीपातः►12:05; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►18:14; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.08° → -1.65°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-112.68° → -112.04°), गुरुः (-29.91° → -29.11°), शुक्रः (22.68° → 22.45°), शनैश्चरः (-29.87° → -28.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रोदयः—12:28; चन्द्रास्तमयः—00:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:05; साङ्गवः—09:29-10:54; मध्याह्नः—12:18-13:42; अपराह्णः—15:06-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:01-01:35

  • राहुकालः—15:06-16:31; यमघण्टः—09:29-10:54; गुलिककालः—12:18-13:42

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्