2020-12-23

माघः-11-09,मीनः-रेवती🌛🌌◢◣धनुः-मूला-09-08🌌🌞◢◣सहस्यः-10-03🪐🌞बुधः

  • Indian civil date: 1942-10-02, Islamic: 1442-05-08 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►20:39; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►28:30*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वरीयान्►12:44; परिघः►
  • २|🌛-🌞|करणम् — बालवः►07:24; कौलवः►20:39; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.65° → -2.23°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-28.96° → -28.05°), शुक्रः (22.45° → 22.22°), गुरुः (-29.11° → -28.31°), मङ्गलः (-112.04° → -111.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रोदयः—13:05; चन्द्रास्तमयः—01:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:06; साङ्गवः—09:30-10:54; मध्याह्नः—12:18-13:43; अपराह्णः—15:07-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:02-01:35

  • राहुकालः—12:18-13:43; यमघण्टः—08:06-09:30; गुलिककालः—10:54-12:18

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्