2020-12-24

माघः-11-10,मेषः-अश्विनी🌛🌌◢◣धनुः-मूला-09-09🌌🌞◢◣सहस्यः-10-04🪐🌞गुरुः

  • Indian civil date: 1942-10-03, Islamic: 1442-05-09 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:17; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — परिघः►13:36; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:58; गरः►23:17; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.23° → -2.80°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-28.05° → -27.15°), गुरुः (-28.31° → -27.51°), मङ्गलः (-111.41° → -110.78°), शुक्रः (22.22° → 21.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:19🌞️-17:56🌇
  • 🌛चन्द्रोदयः—13:42; चन्द्रास्तमयः—02:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:30-10:55; मध्याह्नः—12:19-13:43; अपराह्णः—15:07-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:02-01:36

  • राहुकालः—13:43-15:07; यमघण्टः—06:42-08:06; गुलिककालः—09:30-10:55

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्