2020-12-28

माघः-11-14,वृषभः-रोहिणी🌛🌌◢◣धनुः-मूला-09-13🌌🌞◢◣सहस्यः-10-08🪐🌞सोमः

  • Indian civil date: 1942-10-07, Islamic: 1442-05-13 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►15:37; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मूला►23:20; पूर्वाषाढा►

  • 🌛+🌞योगः — शुभः►16:12; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►19:11; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.56° → -5.16°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (21.29° → 21.06°), मङ्गलः (-108.93° → -108.33°), गुरुः (-25.13° → -24.34°), शनैश्चरः (-24.42° → -23.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:21🌞️-17:58🌇
  • 🌛चन्द्रोदयः—16:35; चन्द्रास्तमयः—05:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:08; साङ्गवः—09:32-10:57; मध्याह्नः—12:21-13:45; अपराह्णः—15:09-16:34; सायाह्नः—17:58-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:53; मध्यरात्रिः—23:04-01:38

  • राहुकालः—08:08-09:32; यमघण्टः—10:57-12:21; गुलिककालः—13:45-15:09

  • शूलम्—प्राची दिक् (►09:43); परिहारः–दधि