2020-12-31

माघः-11-16,मिथुनम्-पुनर्वसुः🌛🌌◢◣धनुः-पूर्वाषाढा-09-16🌌🌞◢◣सहस्यः-10-11🪐🌞गुरुः

  • Indian civil date: 1942-10-10, Islamic: 1442-05-16 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►09:30; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►19:46; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — इन्द्रः►14:47; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►09:30; तैतिलः►21:35; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.36° → -6.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.59° → 20.36°), मङ्गलः (-107.14° → -106.55°), शनैश्चरः (-21.70° → -20.80°), गुरुः (-22.75° → -21.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—07:31; चन्द्रोदयः—19:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:34-10:58; मध्याह्नः—12:22-13:47; अपराह्णः—15:11-16:35; सायाह्नः—18:00-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—13:47-15:11; यमघण्टः—06:45-08:09; गुलिककालः—09:34-10:58

  • शूलम्—दक्षिणा दिक् (►14:15); परिहारः–तैलम्