2021-01-02

माघः-11-18,कर्कटः-आश्रेषा🌛🌌◢◣धनुः-पूर्वाषाढा-09-18🌌🌞◢◣सहस्यः-10-13🪐🌞शनिः

  • Indian civil date: 1942-10-12, Islamic: 1442-05-18 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►09:10; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►20:14; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — विष्कम्भः►11:58; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►09:10; बवः►20:49; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.58° → -8.19°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-105.96° → -105.38°), गुरुः (-21.17° → -20.38°), शुक्रः (20.12° → 19.89°), शनैश्चरः (-19.89° → -18.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:23🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—09:07; चन्द्रोदयः—21:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:10; साङ्गवः—09:34-10:59; मध्याह्नः—12:23-13:48; अपराह्णः—15:12-16:36; सायाह्नः—18:01-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:07-01:40

  • राहुकालः—09:34-10:59; यमघण्टः—13:48-15:12; गुलिककालः—06:46-08:10

  • शूलम्—प्राची दिक् (►09:46); परिहारः–दधि