2021-01-03

माघः-11-19,सिंहः-मघा🌛🌌◢◣धनुः-पूर्वाषाढा-09-19🌌🌞◢◣सहस्यः-10-14🪐🌞भानुः

  • Indian civil date: 1942-10-13, Islamic: 1442-05-19 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►08:22; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मघा►19:54; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — प्रीतिः►10:06; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►08:22; कौलवः►19:51; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.19° → -8.81°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-18.99° → -18.08°), गुरुः (-20.38° → -19.59°), शुक्रः (19.89° → 19.66°), मङ्गलः (-105.38° → -104.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—09:52; चन्द्रोदयः—21:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:10; साङ्गवः—09:35-10:59; मध्याह्नः—12:24-13:48; अपराह्णः—15:13-16:37; सायाह्नः—18:01-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:07-01:40

  • राहुकालः—16:37-18:01; यमघण्टः—12:24-13:48; गुलिककालः—15:13-16:37

  • शूलम्—प्रतीची दिक् (►11:16); परिहारः–गुडम्