2021-01-04

माघः-11-20,सिंहः-पूर्वफल्गुनी🌛🌌◢◣धनुः-पूर्वाषाढा-09-20🌌🌞◢◣सहस्यः-10-15🪐🌞सोमः

  • Indian civil date: 1942-10-14, Islamic: 1442-05-20 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►07:14; कृष्ण-षष्ठी►29:47*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►19:15; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — आयुष्मान्►07:56; सौभाग्यः►29:33*; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलः►07:14; गरः►18:32; वणिजः►29:47*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.81° → -9.43°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-18.08° → -17.18°), मङ्गलः (-104.81° → -104.23°), शुक्रः (19.66° → 19.42°), गुरुः (-19.59° → -18.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:02🌇
  • 🌛चन्द्रास्तमयः—10:36; चन्द्रोदयः—22:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-11:00; मध्याह्नः—12:24-13:49; अपराह्णः—15:13-16:38; सायाह्नः—18:02-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:41

  • राहुकालः—08:11-09:35; यमघण्टः—11:00-12:24; गुलिककालः—13:49-15:13

  • शूलम्—प्राची दिक् (►09:47); परिहारः–दधि