2021-01-06

माघः-11-23,कन्या-हस्तः🌛🌌◢◣धनुः-पूर्वाषाढा-09-22🌌🌞◢◣सहस्यः-10-17🪐🌞बुधः

  • Indian civil date: 1942-10-16, Islamic: 1442-05-22 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►26:07*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — हस्तः►17:07; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — अतिगण्डः►24:08*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►15:07; कौलवः►26:07*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.05° → -10.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-103.67° → -103.10°), गुरुः (-18.01° → -17.23°), शनैश्चरः (-16.28° → -15.37°), शुक्रः (19.19° → 18.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:03🌇
  • 🌛चन्द्रास्तमयः—12:03; चन्द्रोदयः—00:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:11; साङ्गवः—09:36-11:01; मध्याह्नः—12:25-13:50; अपराह्णः—15:14-16:39; सायाह्नः—18:03-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—12:25-13:50; यमघण्टः—08:11-09:36; गुलिककालः—11:01-12:25

  • शूलम्—उदीची दिक् (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • माघ-अष्टका-श्राद्धम्

माघ-अष्टका-श्राद्धम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details