2021-01-07

माघः-11-24,तुला-चित्रा🌛🌌◢◣धनुः-पूर्वाषाढा-09-23🌌🌞◢◣सहस्यः-10-18🪐🌞गुरुः

  • Indian civil date: 1942-10-17, Islamic: 1442-05-23 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►23:58; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — चित्रा►15:44; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — सुकर्म►21:11; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:03; गरः►23:58; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.68° → -11.30°), शनैश्चरः (-15.37° → -14.47°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-17.23° → -16.44°), मङ्गलः (-103.10° → -102.55°), शुक्रः (18.95° → 18.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:04🌇
  • 🌛चन्द्रास्तमयः—12:48; चन्द्रोदयः—01:39(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:25-13:50; अपराह्णः—15:15-16:39; सायाह्नः—18:04-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—13:50-15:15; यमघण्टः—06:47-08:12; गुलिककालः—09:36-11:01

  • शूलम्—दक्षिणा दिक् (►14:18); परिहारः–तैलम्

उत्सवाः

  • माघ-अन्वष्टका-श्राद्धम्

माघ-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details