2021-01-09

माघः-11-26,तुला-विशाखा🌛🌌◢◣धनुः-पूर्वाषाढा-09-25🌌🌞◢◣सहस्यः-10-20🪐🌞शनिः

  • Indian civil date: 1942-10-19, Islamic: 1442-05-25 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►19:17; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►12:30; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शूलः►14:57; गण्डः►
  • २|🌛-🌞|करणम् — बवः►08:29; बालवः►19:17; कौलवः►30:05*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.92° → -12.54°), शनैश्चरः (-13.57° → -12.66°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (18.49° → 18.25°), मङ्गलः (-101.99° → -101.44°), गुरुः (-15.65° → -14.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:05🌇
  • 🌛चन्द्रास्तमयः—14:29; चन्द्रोदयः—03:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:12; साङ्गवः—09:37-11:02; मध्याह्नः—12:26-13:51; अपराह्णः—15:16-16:40; सायाह्नः—18:05-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:35-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—09:37-11:02; यमघण्टः—13:51-15:16; गुलिककालः—06:48-08:12

  • शूलम्—प्राची दिक् (►09:48); परिहारः–दधि