2021-01-10

माघः-11-27,वृश्चिकः-अनूराधा🌛🌌◢◣धनुः-पूर्वाषाढा-09-26🌌🌞◢◣सहस्यः-10-21🪐🌞भानुः

  • Indian civil date: 1942-10-20, Islamic: 1442-05-26 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►16:53; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►10:47; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►25:22*; उत्तराषाढा►

  • 🌛+🌞योगः — गण्डः►11:45; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►16:53; गरः►27:42*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.54° → -13.15°), शनैश्चरः (-12.66° → -11.76°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (18.25° → 18.02°), गुरुः (-14.86° → -14.08°), मङ्गलः (-101.44° → -100.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:05🌇
  • 🌛चन्द्रास्तमयः—15:25; चन्द्रोदयः—04:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:37-11:02; मध्याह्नः—12:27-13:51; अपराह्णः—15:16-16:41; सायाह्नः—18:05-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:35-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:11-01:43

  • राहुकालः—16:41-18:05; यमघण्टः—12:27-13:51; गुलिककालः—15:16-16:41

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्