2021-01-11

माघः-11-28,वृश्चिकः-ज्येष्ठा🌛🌌◢◣धनुः-उत्तराषाढा-09-27🌌🌞◢◣सहस्यः-10-22🪐🌞सोमः

  • Indian civil date: 1942-10-21, Islamic: 1442-05-27 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►14:32; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►09:07; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — वृद्धिः►08:36; ध्रुवः►29:34*; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजः►14:32; विष्टिः►25:26*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-11.76° → -10.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-14.08° → -13.29°), मङ्गलः (-100.89° → -100.35°), बुधः (-13.15° → -13.76°), शुक्रः (18.02° → 17.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:06🌇
  • 🌛चन्द्रास्तमयः—16:25; चन्द्रोदयः—05:43(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:02; मध्याह्नः—12:27-13:52; अपराह्णः—15:17-16:41; सायाह्नः—18:06-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:36-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:11-01:44

  • राहुकालः—08:13-09:38; यमघण्टः—11:02-12:27; गुलिककालः—13:52-15:17

  • शूलम्—प्राची दिक् (►09:49); परिहारः–दधि