2021-01-14

फाल्गुनः-12-01,मकरः-श्रवणः🌛🌌◢◣मकरः-उत्तराषाढा-10-01🌌🌞◢◣सहस्यः-10-25🪐🌞गुरुः

  • Indian civil date: 1942-10-24, Islamic: 1442-05-30 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►09:01; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►29:02*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — वज्रम्►22:01; सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►09:01; बालवः►20:29; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-9.06° → -8.16°), गुरुः (-11.72° → -10.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (17.31° → 17.08°), बुधः (-14.93° → -15.49°), मङ्गलः (-99.27° → -98.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:08🌇
  • 🌛चन्द्रोदयः—07:33; चन्द्रास्तमयः—19:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:03; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:21-15:07; सायाह्नः-मु॰2—16:37-17:22; सायाह्नः-मु॰3—17:22-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:45

  • राहुकालः—13:53-15:18; यमघण्टः—06:49-08:14; गुलिककालः—09:39-11:03

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्