2021-01-15

फाल्गुनः-12-02,मकरः-श्रविष्ठा🌛🌌◢◣मकरः-उत्तराषाढा-10-02🌌🌞◢◣सहस्यः-10-26🪐🌞शुक्रः

  • Indian civil date: 1942-10-25, Islamic: 1442-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►08:05; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►29:15*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — सिद्धिः►20:18; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवः►08:05; तैतिलः►19:50; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-10.94° → -10.16°), शनैश्चरः (-8.16° → -7.26°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.49° → -16.02°), मङ्गलः (-98.74° → -98.21°), शुक्रः (17.08° → 16.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:08🌇
  • 🌛चन्द्रोदयः—08:21; चन्द्रास्तमयः—20:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—11:04-12:29; यमघण्टः—15:18-16:43; गुलिककालः—08:14-09:39

  • शूलम्—प्रतीची दिक् (►11:21); परिहारः–गुडम्