2021-01-16

फाल्गुनः-12-03,कुम्भः-शतभिषक्🌛🌌◢◣मकरः-उत्तराषाढा-10-03🌌🌞◢◣सहस्यः-10-27🪐🌞शनिः

  • Indian civil date: 1942-10-26, Islamic: 1442-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►07:46; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►30:07*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — व्यतीपातः►19:07; वरीयान्►
  • २|🌛-🌞|करणम् — गरः►07:46; वणिजः►19:52; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-7.26° → -6.36°), गुरुः (-10.16° → -9.37°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.02° → -16.53°), शुक्रः (16.84° → 16.61°), मङ्गलः (-98.21° → -97.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇
  • 🌛चन्द्रोदयः—09:05; चन्द्रास्तमयः—21:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:52; अपराह्णः-मु॰2—14:22-15:08; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—09:39-11:04; यमघण्टः—13:54-15:19; गुलिककालः—06:49-08:14

  • शूलम्—प्राची दिक् (►09:50); परिहारः–दधि